Declension table of ?jetukāma

Deva

MasculineSingularDualPlural
Nominativejetukāmaḥ jetukāmau jetukāmāḥ
Vocativejetukāma jetukāmau jetukāmāḥ
Accusativejetukāmam jetukāmau jetukāmān
Instrumentaljetukāmena jetukāmābhyām jetukāmaiḥ jetukāmebhiḥ
Dativejetukāmāya jetukāmābhyām jetukāmebhyaḥ
Ablativejetukāmāt jetukāmābhyām jetukāmebhyaḥ
Genitivejetukāmasya jetukāmayoḥ jetukāmānām
Locativejetukāme jetukāmayoḥ jetukāmeṣu

Compound jetukāma -

Adverb -jetukāmam -jetukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria