Declension table of ?jetavanīya

Deva

MasculineSingularDualPlural
Nominativejetavanīyaḥ jetavanīyau jetavanīyāḥ
Vocativejetavanīya jetavanīyau jetavanīyāḥ
Accusativejetavanīyam jetavanīyau jetavanīyān
Instrumentaljetavanīyena jetavanīyābhyām jetavanīyaiḥ jetavanīyebhiḥ
Dativejetavanīyāya jetavanīyābhyām jetavanīyebhyaḥ
Ablativejetavanīyāt jetavanīyābhyām jetavanīyebhyaḥ
Genitivejetavanīyasya jetavanīyayoḥ jetavanīyānām
Locativejetavanīye jetavanīyayoḥ jetavanīyeṣu

Compound jetavanīya -

Adverb -jetavanīyam -jetavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria