Declension table of ?jetavana

Deva

NeuterSingularDualPlural
Nominativejetavanam jetavane jetavanāni
Vocativejetavana jetavane jetavanāni
Accusativejetavanam jetavane jetavanāni
Instrumentaljetavanena jetavanābhyām jetavanaiḥ
Dativejetavanāya jetavanābhyām jetavanebhyaḥ
Ablativejetavanāt jetavanābhyām jetavanebhyaḥ
Genitivejetavanasya jetavanayoḥ jetavanānām
Locativejetavane jetavanayoḥ jetavaneṣu

Compound jetavana -

Adverb -jetavanam -jetavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria