Declension table of ?jenyāvasu_ā

Deva

FeminineSingularDualPlural
Nominativejenyāvasu_ā jenyāvasu_e jenyāvasu_āḥ
Vocativejenyāvasu_e jenyāvasu_e jenyāvasu_āḥ
Accusativejenyāvasu_ām jenyāvasu_e jenyāvasu_āḥ
Instrumentaljenyāvasu_ayā jenyāvasu_ābhyām jenyāvasu_ābhiḥ
Dativejenyāvasu_āyai jenyāvasu_ābhyām jenyāvasu_ābhyaḥ
Ablativejenyāvasu_āyāḥ jenyāvasu_ābhyām jenyāvasu_ābhyaḥ
Genitivejenyāvasu_āyāḥ jenyāvasu_ayoḥ jenyāvasu_ānām
Locativejenyāvasu_āyām jenyāvasu_ayoḥ jenyāvasu_āsu

Adverb -jenyāvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria