Declension table of ?jenyā

Deva

FeminineSingularDualPlural
Nominativejenyā jenye jenyāḥ
Vocativejenye jenye jenyāḥ
Accusativejenyām jenye jenyāḥ
Instrumentaljenyayā jenyābhyām jenyābhiḥ
Dativejenyāyai jenyābhyām jenyābhyaḥ
Ablativejenyāyāḥ jenyābhyām jenyābhyaḥ
Genitivejenyāyāḥ jenyayoḥ jenyānām
Locativejenyāyām jenyayoḥ jenyāsu

Adverb -jenyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria