Declension table of ?jeṣa

Deva

MasculineSingularDualPlural
Nominativejeṣaḥ jeṣau jeṣāḥ
Vocativejeṣa jeṣau jeṣāḥ
Accusativejeṣam jeṣau jeṣān
Instrumentaljeṣeṇa jeṣābhyām jeṣaiḥ jeṣebhiḥ
Dativejeṣāya jeṣābhyām jeṣebhyaḥ
Ablativejeṣāt jeṣābhyām jeṣebhyaḥ
Genitivejeṣasya jeṣayoḥ jeṣāṇām
Locativejeṣe jeṣayoḥ jeṣeṣu

Compound jeṣa -

Adverb -jeṣam -jeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria