Declension table of ?jañjaṇābhavat

Deva

NeuterSingularDualPlural
Nominativejañjaṇābhavat jañjaṇābhavantī jañjaṇābhavatī jañjaṇābhavanti
Vocativejañjaṇābhavat jañjaṇābhavantī jañjaṇābhavatī jañjaṇābhavanti
Accusativejañjaṇābhavat jañjaṇābhavantī jañjaṇābhavatī jañjaṇābhavanti
Instrumentaljañjaṇābhavatā jañjaṇābhavadbhyām jañjaṇābhavadbhiḥ
Dativejañjaṇābhavate jañjaṇābhavadbhyām jañjaṇābhavadbhyaḥ
Ablativejañjaṇābhavataḥ jañjaṇābhavadbhyām jañjaṇābhavadbhyaḥ
Genitivejañjaṇābhavataḥ jañjaṇābhavatoḥ jañjaṇābhavatām
Locativejañjaṇābhavati jañjaṇābhavatoḥ jañjaṇābhavatsu

Adverb -jañjaṇābhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria