Declension table of ?jañjaṇābhavat

Deva

MasculineSingularDualPlural
Nominativejañjaṇābhavān jañjaṇābhavantau jañjaṇābhavantaḥ
Vocativejañjaṇābhavan jañjaṇābhavantau jañjaṇābhavantaḥ
Accusativejañjaṇābhavantam jañjaṇābhavantau jañjaṇābhavataḥ
Instrumentaljañjaṇābhavatā jañjaṇābhavadbhyām jañjaṇābhavadbhiḥ
Dativejañjaṇābhavate jañjaṇābhavadbhyām jañjaṇābhavadbhyaḥ
Ablativejañjaṇābhavataḥ jañjaṇābhavadbhyām jañjaṇābhavadbhyaḥ
Genitivejañjaṇābhavataḥ jañjaṇābhavatoḥ jañjaṇābhavatām
Locativejañjaṇābhavati jañjaṇābhavatoḥ jañjaṇābhavatsu

Compound jañjaṇābhavat -

Adverb -jañjaṇābhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria