Declension table of ?jayuṣā

Deva

FeminineSingularDualPlural
Nominativejayuṣā jayuṣe jayuṣāḥ
Vocativejayuṣe jayuṣe jayuṣāḥ
Accusativejayuṣām jayuṣe jayuṣāḥ
Instrumentaljayuṣayā jayuṣābhyām jayuṣābhiḥ
Dativejayuṣāyai jayuṣābhyām jayuṣābhyaḥ
Ablativejayuṣāyāḥ jayuṣābhyām jayuṣābhyaḥ
Genitivejayuṣāyāḥ jayuṣayoḥ jayuṣāṇām
Locativejayuṣāyām jayuṣayoḥ jayuṣāsu

Adverb -jayuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria