Declension table of ?jayodāharaṇa

Deva

NeuterSingularDualPlural
Nominativejayodāharaṇam jayodāharaṇe jayodāharaṇāni
Vocativejayodāharaṇa jayodāharaṇe jayodāharaṇāni
Accusativejayodāharaṇam jayodāharaṇe jayodāharaṇāni
Instrumentaljayodāharaṇena jayodāharaṇābhyām jayodāharaṇaiḥ
Dativejayodāharaṇāya jayodāharaṇābhyām jayodāharaṇebhyaḥ
Ablativejayodāharaṇāt jayodāharaṇābhyām jayodāharaṇebhyaḥ
Genitivejayodāharaṇasya jayodāharaṇayoḥ jayodāharaṇānām
Locativejayodāharaṇe jayodāharaṇayoḥ jayodāharaṇeṣu

Compound jayodāharaṇa -

Adverb -jayodāharaṇam -jayodāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria