Declension table of ?jayitṛ

Deva

NeuterSingularDualPlural
Nominativejayitṛ jayitṛṇī jayitṝṇi
Vocativejayitṛ jayitṛṇī jayitṝṇi
Accusativejayitṛ jayitṛṇī jayitṝṇi
Instrumentaljayitṛṇā jayitṛbhyām jayitṛbhiḥ
Dativejayitṛṇe jayitṛbhyām jayitṛbhyaḥ
Ablativejayitṛṇaḥ jayitṛbhyām jayitṛbhyaḥ
Genitivejayitṛṇaḥ jayitṛṇoḥ jayitṝṇām
Locativejayitṛṇi jayitṛṇoḥ jayitṛṣu

Compound jayitṛ -

Adverb -jayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria