Declension table of ?jayitṛ

Deva

MasculineSingularDualPlural
Nominativejayitā jayitārau jayitāraḥ
Vocativejayitaḥ jayitārau jayitāraḥ
Accusativejayitāram jayitārau jayitṝn
Instrumentaljayitrā jayitṛbhyām jayitṛbhiḥ
Dativejayitre jayitṛbhyām jayitṛbhyaḥ
Ablativejayituḥ jayitṛbhyām jayitṛbhyaḥ
Genitivejayituḥ jayitroḥ jayitṝṇām
Locativejayitari jayitroḥ jayitṛṣu

Compound jayitṛ -

Adverb -jayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria