Declension table of jayiṣṇu

Deva

MasculineSingularDualPlural
Nominativejayiṣṇuḥ jayiṣṇū jayiṣṇavaḥ
Vocativejayiṣṇo jayiṣṇū jayiṣṇavaḥ
Accusativejayiṣṇum jayiṣṇū jayiṣṇūn
Instrumentaljayiṣṇunā jayiṣṇubhyām jayiṣṇubhiḥ
Dativejayiṣṇave jayiṣṇubhyām jayiṣṇubhyaḥ
Ablativejayiṣṇoḥ jayiṣṇubhyām jayiṣṇubhyaḥ
Genitivejayiṣṇoḥ jayiṣṇvoḥ jayiṣṇūnām
Locativejayiṣṇau jayiṣṇvoḥ jayiṣṇuṣu

Compound jayiṣṇu -

Adverb -jayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria