Declension table of ?jayendravihāra

Deva

MasculineSingularDualPlural
Nominativejayendravihāraḥ jayendravihārau jayendravihārāḥ
Vocativejayendravihāra jayendravihārau jayendravihārāḥ
Accusativejayendravihāram jayendravihārau jayendravihārān
Instrumentaljayendravihāreṇa jayendravihārābhyām jayendravihāraiḥ jayendravihārebhiḥ
Dativejayendravihārāya jayendravihārābhyām jayendravihārebhyaḥ
Ablativejayendravihārāt jayendravihārābhyām jayendravihārebhyaḥ
Genitivejayendravihārasya jayendravihārayoḥ jayendravihārāṇām
Locativejayendravihāre jayendravihārayoḥ jayendravihāreṣu

Compound jayendravihāra -

Adverb -jayendravihāram -jayendravihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria