Declension table of jayaśrī

Deva

MasculineSingularDualPlural
Nominativejayaśrīḥ jayaśriyau jayaśriyaḥ
Vocativejayaśrīḥ jayaśriyau jayaśriyaḥ
Accusativejayaśriyam jayaśriyau jayaśriyaḥ
Instrumentaljayaśriyā jayaśrībhyām jayaśrībhiḥ
Dativejayaśriye jayaśrībhyām jayaśrībhyaḥ
Ablativejayaśriyaḥ jayaśrībhyām jayaśrībhyaḥ
Genitivejayaśriyaḥ jayaśriyoḥ jayaśriyām
Locativejayaśriyi jayaśriyoḥ jayaśrīṣu

Compound jayaśrī -

Adverb -jayaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria