Declension table of ?jayaśekharā

Deva

FeminineSingularDualPlural
Nominativejayaśekharā jayaśekhare jayaśekharāḥ
Vocativejayaśekhare jayaśekhare jayaśekharāḥ
Accusativejayaśekharām jayaśekhare jayaśekharāḥ
Instrumentaljayaśekharayā jayaśekharābhyām jayaśekharābhiḥ
Dativejayaśekharāyai jayaśekharābhyām jayaśekharābhyaḥ
Ablativejayaśekharāyāḥ jayaśekharābhyām jayaśekharābhyaḥ
Genitivejayaśekharāyāḥ jayaśekharayoḥ jayaśekharāṇām
Locativejayaśekharāyām jayaśekharayoḥ jayaśekharāsu

Adverb -jayaśekharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria