Declension table of ?jayaśabda

Deva

MasculineSingularDualPlural
Nominativejayaśabdaḥ jayaśabdau jayaśabdāḥ
Vocativejayaśabda jayaśabdau jayaśabdāḥ
Accusativejayaśabdam jayaśabdau jayaśabdān
Instrumentaljayaśabdena jayaśabdābhyām jayaśabdaiḥ jayaśabdebhiḥ
Dativejayaśabdāya jayaśabdābhyām jayaśabdebhyaḥ
Ablativejayaśabdāt jayaśabdābhyām jayaśabdebhyaḥ
Genitivejayaśabdasya jayaśabdayoḥ jayaśabdānām
Locativejayaśabde jayaśabdayoḥ jayaśabdeṣu

Compound jayaśabda -

Adverb -jayaśabdam -jayaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria