Declension table of ?jayaśṛṅga

Deva

NeuterSingularDualPlural
Nominativejayaśṛṅgam jayaśṛṅge jayaśṛṅgāṇi
Vocativejayaśṛṅga jayaśṛṅge jayaśṛṅgāṇi
Accusativejayaśṛṅgam jayaśṛṅge jayaśṛṅgāṇi
Instrumentaljayaśṛṅgeṇa jayaśṛṅgābhyām jayaśṛṅgaiḥ
Dativejayaśṛṅgāya jayaśṛṅgābhyām jayaśṛṅgebhyaḥ
Ablativejayaśṛṅgāt jayaśṛṅgābhyām jayaśṛṅgebhyaḥ
Genitivejayaśṛṅgasya jayaśṛṅgayoḥ jayaśṛṅgāṇām
Locativejayaśṛṅge jayaśṛṅgayoḥ jayaśṛṅgeṣu

Compound jayaśṛṅga -

Adverb -jayaśṛṅgam -jayaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria