Declension table of ?jayavatī

Deva

FeminineSingularDualPlural
Nominativejayavatī jayavatyau jayavatyaḥ
Vocativejayavati jayavatyau jayavatyaḥ
Accusativejayavatīm jayavatyau jayavatīḥ
Instrumentaljayavatyā jayavatībhyām jayavatībhiḥ
Dativejayavatyai jayavatībhyām jayavatībhyaḥ
Ablativejayavatyāḥ jayavatībhyām jayavatībhyaḥ
Genitivejayavatyāḥ jayavatyoḥ jayavatīnām
Locativejayavatyām jayavatyoḥ jayavatīṣu

Compound jayavati - jayavatī -

Adverb -jayavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria