Declension table of ?jayavatā

Deva

FeminineSingularDualPlural
Nominativejayavatā jayavate jayavatāḥ
Vocativejayavate jayavate jayavatāḥ
Accusativejayavatām jayavate jayavatāḥ
Instrumentaljayavatayā jayavatābhyām jayavatābhiḥ
Dativejayavatāyai jayavatābhyām jayavatābhyaḥ
Ablativejayavatāyāḥ jayavatābhyām jayavatābhyaḥ
Genitivejayavatāyāḥ jayavatayoḥ jayavatānām
Locativejayavatāyām jayavatayoḥ jayavatāsu

Adverb -jayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria