Declension table of ?jayavat

Deva

NeuterSingularDualPlural
Nominativejayavat jayavantī jayavatī jayavanti
Vocativejayavat jayavantī jayavatī jayavanti
Accusativejayavat jayavantī jayavatī jayavanti
Instrumentaljayavatā jayavadbhyām jayavadbhiḥ
Dativejayavate jayavadbhyām jayavadbhyaḥ
Ablativejayavataḥ jayavadbhyām jayavadbhyaḥ
Genitivejayavataḥ jayavatoḥ jayavatām
Locativejayavati jayavatoḥ jayavatsu

Adverb -jayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria