Declension table of ?jayavat

Deva

MasculineSingularDualPlural
Nominativejayavān jayavantau jayavantaḥ
Vocativejayavan jayavantau jayavantaḥ
Accusativejayavantam jayavantau jayavataḥ
Instrumentaljayavatā jayavadbhyām jayavadbhiḥ
Dativejayavate jayavadbhyām jayavadbhyaḥ
Ablativejayavataḥ jayavadbhyām jayavadbhyaḥ
Genitivejayavataḥ jayavatoḥ jayavatām
Locativejayavati jayavatoḥ jayavatsu

Compound jayavat -

Adverb -jayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria