Declension table of ?jayavarmadeva

Deva

MasculineSingularDualPlural
Nominativejayavarmadevaḥ jayavarmadevau jayavarmadevāḥ
Vocativejayavarmadeva jayavarmadevau jayavarmadevāḥ
Accusativejayavarmadevam jayavarmadevau jayavarmadevān
Instrumentaljayavarmadevena jayavarmadevābhyām jayavarmadevaiḥ jayavarmadevebhiḥ
Dativejayavarmadevāya jayavarmadevābhyām jayavarmadevebhyaḥ
Ablativejayavarmadevāt jayavarmadevābhyām jayavarmadevebhyaḥ
Genitivejayavarmadevasya jayavarmadevayoḥ jayavarmadevānām
Locativejayavarmadeve jayavarmadevayoḥ jayavarmadeveṣu

Compound jayavarmadeva -

Adverb -jayavarmadevam -jayavarmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria