Declension table of ?jayavārāhatīrtha

Deva

NeuterSingularDualPlural
Nominativejayavārāhatīrtham jayavārāhatīrthe jayavārāhatīrthāni
Vocativejayavārāhatīrtha jayavārāhatīrthe jayavārāhatīrthāni
Accusativejayavārāhatīrtham jayavārāhatīrthe jayavārāhatīrthāni
Instrumentaljayavārāhatīrthena jayavārāhatīrthābhyām jayavārāhatīrthaiḥ
Dativejayavārāhatīrthāya jayavārāhatīrthābhyām jayavārāhatīrthebhyaḥ
Ablativejayavārāhatīrthāt jayavārāhatīrthābhyām jayavārāhatīrthebhyaḥ
Genitivejayavārāhatīrthasya jayavārāhatīrthayoḥ jayavārāhatīrthānām
Locativejayavārāhatīrthe jayavārāhatīrthayoḥ jayavārāhatīrtheṣu

Compound jayavārāhatīrtha -

Adverb -jayavārāhatīrtham -jayavārāhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria