Declension table of ?jayavāhinī

Deva

FeminineSingularDualPlural
Nominativejayavāhinī jayavāhinyau jayavāhinyaḥ
Vocativejayavāhini jayavāhinyau jayavāhinyaḥ
Accusativejayavāhinīm jayavāhinyau jayavāhinīḥ
Instrumentaljayavāhinyā jayavāhinībhyām jayavāhinībhiḥ
Dativejayavāhinyai jayavāhinībhyām jayavāhinībhyaḥ
Ablativejayavāhinyāḥ jayavāhinībhyām jayavāhinībhyaḥ
Genitivejayavāhinyāḥ jayavāhinyoḥ jayavāhinīnām
Locativejayavāhinyām jayavāhinyoḥ jayavāhinīṣu

Compound jayavāhini - jayavāhinī -

Adverb -jayavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria