Declension table of ?jayavādya

Deva

NeuterSingularDualPlural
Nominativejayavādyam jayavādye jayavādyāni
Vocativejayavādya jayavādye jayavādyāni
Accusativejayavādyam jayavādye jayavādyāni
Instrumentaljayavādyena jayavādyābhyām jayavādyaiḥ
Dativejayavādyāya jayavādyābhyām jayavādyebhyaḥ
Ablativejayavādyāt jayavādyābhyām jayavādyebhyaḥ
Genitivejayavādyasya jayavādyayoḥ jayavādyānām
Locativejayavādye jayavādyayoḥ jayavādyeṣu

Compound jayavādya -

Adverb -jayavādyam -jayavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria