Declension table of ?jayatuṅgodaya

Deva

MasculineSingularDualPlural
Nominativejayatuṅgodayaḥ jayatuṅgodayau jayatuṅgodayāḥ
Vocativejayatuṅgodaya jayatuṅgodayau jayatuṅgodayāḥ
Accusativejayatuṅgodayam jayatuṅgodayau jayatuṅgodayān
Instrumentaljayatuṅgodayena jayatuṅgodayābhyām jayatuṅgodayaiḥ jayatuṅgodayebhiḥ
Dativejayatuṅgodayāya jayatuṅgodayābhyām jayatuṅgodayebhyaḥ
Ablativejayatuṅgodayāt jayatuṅgodayābhyām jayatuṅgodayebhyaḥ
Genitivejayatuṅgodayasya jayatuṅgodayayoḥ jayatuṅgodayānām
Locativejayatuṅgodaye jayatuṅgodayayoḥ jayatuṅgodayeṣu

Compound jayatuṅgodaya -

Adverb -jayatuṅgodayam -jayatuṅgodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria