Declension table of ?jayatsenā

Deva

FeminineSingularDualPlural
Nominativejayatsenā jayatsene jayatsenāḥ
Vocativejayatsene jayatsene jayatsenāḥ
Accusativejayatsenām jayatsene jayatsenāḥ
Instrumentaljayatsenayā jayatsenābhyām jayatsenābhiḥ
Dativejayatsenāyai jayatsenābhyām jayatsenābhyaḥ
Ablativejayatsenāyāḥ jayatsenābhyām jayatsenābhyaḥ
Genitivejayatsenāyāḥ jayatsenayoḥ jayatsenānām
Locativejayatsenāyām jayatsenayoḥ jayatsenāsu

Adverb -jayatsenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria