Declension table of jayatsena

Deva

MasculineSingularDualPlural
Nominativejayatsenaḥ jayatsenau jayatsenāḥ
Vocativejayatsena jayatsenau jayatsenāḥ
Accusativejayatsenam jayatsenau jayatsenān
Instrumentaljayatsenena jayatsenābhyām jayatsenaiḥ jayatsenebhiḥ
Dativejayatsenāya jayatsenābhyām jayatsenebhyaḥ
Ablativejayatsenāt jayatsenābhyām jayatsenebhyaḥ
Genitivejayatsenasya jayatsenayoḥ jayatsenānām
Locativejayatsene jayatsenayoḥ jayatseneṣu

Compound jayatsena -

Adverb -jayatsenam -jayatsenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria