Declension table of jayatīrtha

Deva

MasculineSingularDualPlural
Nominativejayatīrthaḥ jayatīrthau jayatīrthāḥ
Vocativejayatīrtha jayatīrthau jayatīrthāḥ
Accusativejayatīrtham jayatīrthau jayatīrthān
Instrumentaljayatīrthena jayatīrthābhyām jayatīrthaiḥ jayatīrthebhiḥ
Dativejayatīrthāya jayatīrthābhyām jayatīrthebhyaḥ
Ablativejayatīrthāt jayatīrthābhyām jayatīrthebhyaḥ
Genitivejayatīrthasya jayatīrthayoḥ jayatīrthānām
Locativejayatīrthe jayatīrthayoḥ jayatīrtheṣu

Compound jayatīrtha -

Adverb -jayatīrtham -jayatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria