Declension table of ?jayasīlā

Deva

FeminineSingularDualPlural
Nominativejayasīlā jayasīle jayasīlāḥ
Vocativejayasīle jayasīle jayasīlāḥ
Accusativejayasīlām jayasīle jayasīlāḥ
Instrumentaljayasīlayā jayasīlābhyām jayasīlābhiḥ
Dativejayasīlāyai jayasīlābhyām jayasīlābhyaḥ
Ablativejayasīlāyāḥ jayasīlābhyām jayasīlābhyaḥ
Genitivejayasīlāyāḥ jayasīlayoḥ jayasīlānām
Locativejayasīlāyām jayasīlayoḥ jayasīlāsu

Adverb -jayasīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria