Declension table of ?jayasīla

Deva

NeuterSingularDualPlural
Nominativejayasīlam jayasīle jayasīlāni
Vocativejayasīla jayasīle jayasīlāni
Accusativejayasīlam jayasīle jayasīlāni
Instrumentaljayasīlena jayasīlābhyām jayasīlaiḥ
Dativejayasīlāya jayasīlābhyām jayasīlebhyaḥ
Ablativejayasīlāt jayasīlābhyām jayasīlebhyaḥ
Genitivejayasīlasya jayasīlayoḥ jayasīlānām
Locativejayasīle jayasīlayoḥ jayasīleṣu

Compound jayasīla -

Adverb -jayasīlam -jayasīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria