Declension table of ?jayasiṃhadeva

Deva

MasculineSingularDualPlural
Nominativejayasiṃhadevaḥ jayasiṃhadevau jayasiṃhadevāḥ
Vocativejayasiṃhadeva jayasiṃhadevau jayasiṃhadevāḥ
Accusativejayasiṃhadevam jayasiṃhadevau jayasiṃhadevān
Instrumentaljayasiṃhadevena jayasiṃhadevābhyām jayasiṃhadevaiḥ jayasiṃhadevebhiḥ
Dativejayasiṃhadevāya jayasiṃhadevābhyām jayasiṃhadevebhyaḥ
Ablativejayasiṃhadevāt jayasiṃhadevābhyām jayasiṃhadevebhyaḥ
Genitivejayasiṃhadevasya jayasiṃhadevayoḥ jayasiṃhadevānām
Locativejayasiṃhadeve jayasiṃhadevayoḥ jayasiṃhadeveṣu

Compound jayasiṃhadeva -

Adverb -jayasiṃhadevam -jayasiṃhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria