Declension table of ?jayasenā

Deva

FeminineSingularDualPlural
Nominativejayasenā jayasene jayasenāḥ
Vocativejayasene jayasene jayasenāḥ
Accusativejayasenām jayasene jayasenāḥ
Instrumentaljayasenayā jayasenābhyām jayasenābhiḥ
Dativejayasenāyai jayasenābhyām jayasenābhyaḥ
Ablativejayasenāyāḥ jayasenābhyām jayasenābhyaḥ
Genitivejayasenāyāḥ jayasenayoḥ jayasenānām
Locativejayasenāyām jayasenayoḥ jayasenāsu

Adverb -jayasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria