Declension table of ?jayarāta

Deva

MasculineSingularDualPlural
Nominativejayarātaḥ jayarātau jayarātāḥ
Vocativejayarāta jayarātau jayarātāḥ
Accusativejayarātam jayarātau jayarātān
Instrumentaljayarātena jayarātābhyām jayarātaiḥ jayarātebhiḥ
Dativejayarātāya jayarātābhyām jayarātebhyaḥ
Ablativejayarātāt jayarātābhyām jayarātebhyaḥ
Genitivejayarātasya jayarātayoḥ jayarātānām
Locativejayarāte jayarātayoḥ jayarāteṣu

Compound jayarāta -

Adverb -jayarātam -jayarātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria