Declension table of ?jayarāma

Deva

MasculineSingularDualPlural
Nominativejayarāmaḥ jayarāmau jayarāmāḥ
Vocativejayarāma jayarāmau jayarāmāḥ
Accusativejayarāmam jayarāmau jayarāmān
Instrumentaljayarāmeṇa jayarāmābhyām jayarāmaiḥ jayarāmebhiḥ
Dativejayarāmāya jayarāmābhyām jayarāmebhyaḥ
Ablativejayarāmāt jayarāmābhyām jayarāmebhyaḥ
Genitivejayarāmasya jayarāmayoḥ jayarāmāṇām
Locativejayarāme jayarāmayoḥ jayarāmeṣu

Compound jayarāma -

Adverb -jayarāmam -jayarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria