Declension table of ?jayaputraka

Deva

MasculineSingularDualPlural
Nominativejayaputrakaḥ jayaputrakau jayaputrakāḥ
Vocativejayaputraka jayaputrakau jayaputrakāḥ
Accusativejayaputrakam jayaputrakau jayaputrakān
Instrumentaljayaputrakeṇa jayaputrakābhyām jayaputrakaiḥ jayaputrakebhiḥ
Dativejayaputrakāya jayaputrakābhyām jayaputrakebhyaḥ
Ablativejayaputrakāt jayaputrakābhyām jayaputrakebhyaḥ
Genitivejayaputrakasya jayaputrakayoḥ jayaputrakāṇām
Locativejayaputrake jayaputrakayoḥ jayaputrakeṣu

Compound jayaputraka -

Adverb -jayaputrakam -jayaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria