Declension table of jayapura

Deva

NeuterSingularDualPlural
Nominativejayapuram jayapure jayapurāṇi
Vocativejayapura jayapure jayapurāṇi
Accusativejayapuram jayapure jayapurāṇi
Instrumentaljayapureṇa jayapurābhyām jayapuraiḥ
Dativejayapurāya jayapurābhyām jayapurebhyaḥ
Ablativejayapurāt jayapurābhyām jayapurebhyaḥ
Genitivejayapurasya jayapurayoḥ jayapurāṇām
Locativejayapure jayapurayoḥ jayapureṣu

Compound jayapura -

Adverb -jayapuram -jayapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria