Declension table of ?jayaprasthāna

Deva

NeuterSingularDualPlural
Nominativejayaprasthānam jayaprasthāne jayaprasthānāni
Vocativejayaprasthāna jayaprasthāne jayaprasthānāni
Accusativejayaprasthānam jayaprasthāne jayaprasthānāni
Instrumentaljayaprasthānena jayaprasthānābhyām jayaprasthānaiḥ
Dativejayaprasthānāya jayaprasthānābhyām jayaprasthānebhyaḥ
Ablativejayaprasthānāt jayaprasthānābhyām jayaprasthānebhyaḥ
Genitivejayaprasthānasya jayaprasthānayoḥ jayaprasthānānām
Locativejayaprasthāne jayaprasthānayoḥ jayaprasthāneṣu

Compound jayaprasthāna -

Adverb -jayaprasthānam -jayaprasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria