Declension table of ?jayaparājaya

Deva

NeuterSingularDualPlural
Nominativejayaparājayam jayaparājaye jayaparājayāni
Vocativejayaparājaya jayaparājaye jayaparājayāni
Accusativejayaparājayam jayaparājaye jayaparājayāni
Instrumentaljayaparājayena jayaparājayābhyām jayaparājayaiḥ
Dativejayaparājayāya jayaparājayābhyām jayaparājayebhyaḥ
Ablativejayaparājayāt jayaparājayābhyām jayaparājayebhyaḥ
Genitivejayaparājayasya jayaparājayayoḥ jayaparājayānām
Locativejayaparājaye jayaparājayayoḥ jayaparājayeṣu

Compound jayaparājaya -

Adverb -jayaparājayam -jayaparājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria