Declension table of ?jayantīpura

Deva

NeuterSingularDualPlural
Nominativejayantīpuram jayantīpure jayantīpurāṇi
Vocativejayantīpura jayantīpure jayantīpurāṇi
Accusativejayantīpuram jayantīpure jayantīpurāṇi
Instrumentaljayantīpureṇa jayantīpurābhyām jayantīpuraiḥ
Dativejayantīpurāya jayantīpurābhyām jayantīpurebhyaḥ
Ablativejayantīpurāt jayantīpurābhyām jayantīpurebhyaḥ
Genitivejayantīpurasya jayantīpurayoḥ jayantīpurāṇām
Locativejayantīpure jayantīpurayoḥ jayantīpureṣu

Compound jayantīpura -

Adverb -jayantīpuram -jayantīpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria