Declension table of ?jayantasvāmin

Deva

MasculineSingularDualPlural
Nominativejayantasvāmī jayantasvāminau jayantasvāminaḥ
Vocativejayantasvāmin jayantasvāminau jayantasvāminaḥ
Accusativejayantasvāminam jayantasvāminau jayantasvāminaḥ
Instrumentaljayantasvāminā jayantasvāmibhyām jayantasvāmibhiḥ
Dativejayantasvāmine jayantasvāmibhyām jayantasvāmibhyaḥ
Ablativejayantasvāminaḥ jayantasvāmibhyām jayantasvāmibhyaḥ
Genitivejayantasvāminaḥ jayantasvāminoḥ jayantasvāminām
Locativejayantasvāmini jayantasvāminoḥ jayantasvāmiṣu

Compound jayantasvāmi -

Adverb -jayantasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria