Declension table of ?jayanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativejayanārāyaṇaḥ jayanārāyaṇau jayanārāyaṇāḥ
Vocativejayanārāyaṇa jayanārāyaṇau jayanārāyaṇāḥ
Accusativejayanārāyaṇam jayanārāyaṇau jayanārāyaṇān
Instrumentaljayanārāyaṇena jayanārāyaṇābhyām jayanārāyaṇaiḥ jayanārāyaṇebhiḥ
Dativejayanārāyaṇāya jayanārāyaṇābhyām jayanārāyaṇebhyaḥ
Ablativejayanārāyaṇāt jayanārāyaṇābhyām jayanārāyaṇebhyaḥ
Genitivejayanārāyaṇasya jayanārāyaṇayoḥ jayanārāyaṇānām
Locativejayanārāyaṇe jayanārāyaṇayoḥ jayanārāyaṇeṣu

Compound jayanārāyaṇa -

Adverb -jayanārāyaṇam -jayanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria