Declension table of ?jayanāman

Deva

MasculineSingularDualPlural
Nominativejayanāmā jayanāmānau jayanāmānaḥ
Vocativejayanāman jayanāmānau jayanāmānaḥ
Accusativejayanāmānam jayanāmānau jayanāmnaḥ
Instrumentaljayanāmnā jayanāmabhyām jayanāmabhiḥ
Dativejayanāmne jayanāmabhyām jayanāmabhyaḥ
Ablativejayanāmnaḥ jayanāmabhyām jayanāmabhyaḥ
Genitivejayanāmnaḥ jayanāmnoḥ jayanāmnām
Locativejayanāmni jayanāmani jayanāmnoḥ jayanāmasu

Compound jayanāma -

Adverb -jayanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria