Declension table of ?jayana

Deva

MasculineSingularDualPlural
Nominativejayanaḥ jayanau jayanāḥ
Vocativejayana jayanau jayanāḥ
Accusativejayanam jayanau jayanān
Instrumentaljayanena jayanābhyām jayanaiḥ jayanebhiḥ
Dativejayanāya jayanābhyām jayanebhyaḥ
Ablativejayanāt jayanābhyām jayanebhyaḥ
Genitivejayanasya jayanayoḥ jayanānām
Locativejayane jayanayoḥ jayaneṣu

Compound jayana -

Adverb -jayanam -jayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria