Declension table of ?jayanṛsiṃha

Deva

MasculineSingularDualPlural
Nominativejayanṛsiṃhaḥ jayanṛsiṃhau jayanṛsiṃhāḥ
Vocativejayanṛsiṃha jayanṛsiṃhau jayanṛsiṃhāḥ
Accusativejayanṛsiṃham jayanṛsiṃhau jayanṛsiṃhān
Instrumentaljayanṛsiṃhena jayanṛsiṃhābhyām jayanṛsiṃhaiḥ jayanṛsiṃhebhiḥ
Dativejayanṛsiṃhāya jayanṛsiṃhābhyām jayanṛsiṃhebhyaḥ
Ablativejayanṛsiṃhāt jayanṛsiṃhābhyām jayanṛsiṃhebhyaḥ
Genitivejayanṛsiṃhasya jayanṛsiṃhayoḥ jayanṛsiṃhānām
Locativejayanṛsiṃhe jayanṛsiṃhayoḥ jayanṛsiṃheṣu

Compound jayanṛsiṃha -

Adverb -jayanṛsiṃham -jayanṛsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria