Declension table of ?jayamādhava

Deva

MasculineSingularDualPlural
Nominativejayamādhavaḥ jayamādhavau jayamādhavāḥ
Vocativejayamādhava jayamādhavau jayamādhavāḥ
Accusativejayamādhavam jayamādhavau jayamādhavān
Instrumentaljayamādhavena jayamādhavābhyām jayamādhavaiḥ jayamādhavebhiḥ
Dativejayamādhavāya jayamādhavābhyām jayamādhavebhyaḥ
Ablativejayamādhavāt jayamādhavābhyām jayamādhavebhyaḥ
Genitivejayamādhavasya jayamādhavayoḥ jayamādhavānām
Locativejayamādhave jayamādhavayoḥ jayamādhaveṣu

Compound jayamādhava -

Adverb -jayamādhavam -jayamādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria