Declension table of ?jayakārin

Deva

MasculineSingularDualPlural
Nominativejayakārī jayakāriṇau jayakāriṇaḥ
Vocativejayakārin jayakāriṇau jayakāriṇaḥ
Accusativejayakāriṇam jayakāriṇau jayakāriṇaḥ
Instrumentaljayakāriṇā jayakāribhyām jayakāribhiḥ
Dativejayakāriṇe jayakāribhyām jayakāribhyaḥ
Ablativejayakāriṇaḥ jayakāribhyām jayakāribhyaḥ
Genitivejayakāriṇaḥ jayakāriṇoḥ jayakāriṇām
Locativejayakāriṇi jayakāriṇoḥ jayakāriṣu

Compound jayakāri -

Adverb -jayakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria