Declension table of ?jayakāriṇī

Deva

FeminineSingularDualPlural
Nominativejayakāriṇī jayakāriṇyau jayakāriṇyaḥ
Vocativejayakāriṇi jayakāriṇyau jayakāriṇyaḥ
Accusativejayakāriṇīm jayakāriṇyau jayakāriṇīḥ
Instrumentaljayakāriṇyā jayakāriṇībhyām jayakāriṇībhiḥ
Dativejayakāriṇyai jayakāriṇībhyām jayakāriṇībhyaḥ
Ablativejayakāriṇyāḥ jayakāriṇībhyām jayakāriṇībhyaḥ
Genitivejayakāriṇyāḥ jayakāriṇyoḥ jayakāriṇīnām
Locativejayakāriṇyām jayakāriṇyoḥ jayakāriṇīṣu

Compound jayakāriṇi - jayakāriṇī -

Adverb -jayakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria