Declension table of ?jayakāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativejayakāṅkṣiṇī jayakāṅkṣiṇyau jayakāṅkṣiṇyaḥ
Vocativejayakāṅkṣiṇi jayakāṅkṣiṇyau jayakāṅkṣiṇyaḥ
Accusativejayakāṅkṣiṇīm jayakāṅkṣiṇyau jayakāṅkṣiṇīḥ
Instrumentaljayakāṅkṣiṇyā jayakāṅkṣiṇībhyām jayakāṅkṣiṇībhiḥ
Dativejayakāṅkṣiṇyai jayakāṅkṣiṇībhyām jayakāṅkṣiṇībhyaḥ
Ablativejayakāṅkṣiṇyāḥ jayakāṅkṣiṇībhyām jayakāṅkṣiṇībhyaḥ
Genitivejayakāṅkṣiṇyāḥ jayakāṅkṣiṇyoḥ jayakāṅkṣiṇīnām
Locativejayakāṅkṣiṇyām jayakāṅkṣiṇyoḥ jayakāṅkṣiṇīṣu

Compound jayakāṅkṣiṇi - jayakāṅkṣiṇī -

Adverb -jayakāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria